Declension table of ?buddhiśālin

Deva

NeuterSingularDualPlural
Nominativebuddhiśāli buddhiśālinī buddhiśālīni
Vocativebuddhiśālin buddhiśāli buddhiśālinī buddhiśālīni
Accusativebuddhiśāli buddhiśālinī buddhiśālīni
Instrumentalbuddhiśālinā buddhiśālibhyām buddhiśālibhiḥ
Dativebuddhiśāline buddhiśālibhyām buddhiśālibhyaḥ
Ablativebuddhiśālinaḥ buddhiśālibhyām buddhiśālibhyaḥ
Genitivebuddhiśālinaḥ buddhiśālinoḥ buddhiśālinām
Locativebuddhiśālini buddhiśālinoḥ buddhiśāliṣu

Compound buddhiśāli -

Adverb -buddhiśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria