Declension table of ?buddhividhvaṃsaka

Deva

NeuterSingularDualPlural
Nominativebuddhividhvaṃsakam buddhividhvaṃsake buddhividhvaṃsakāni
Vocativebuddhividhvaṃsaka buddhividhvaṃsake buddhividhvaṃsakāni
Accusativebuddhividhvaṃsakam buddhividhvaṃsake buddhividhvaṃsakāni
Instrumentalbuddhividhvaṃsakena buddhividhvaṃsakābhyām buddhividhvaṃsakaiḥ
Dativebuddhividhvaṃsakāya buddhividhvaṃsakābhyām buddhividhvaṃsakebhyaḥ
Ablativebuddhividhvaṃsakāt buddhividhvaṃsakābhyām buddhividhvaṃsakebhyaḥ
Genitivebuddhividhvaṃsakasya buddhividhvaṃsakayoḥ buddhividhvaṃsakānām
Locativebuddhividhvaṃsake buddhividhvaṃsakayoḥ buddhividhvaṃsakeṣu

Compound buddhividhvaṃsaka -

Adverb -buddhividhvaṃsakam -buddhividhvaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria