Declension table of ?buddhividhvaṃsaka

Deva

MasculineSingularDualPlural
Nominativebuddhividhvaṃsakaḥ buddhividhvaṃsakau buddhividhvaṃsakāḥ
Vocativebuddhividhvaṃsaka buddhividhvaṃsakau buddhividhvaṃsakāḥ
Accusativebuddhividhvaṃsakam buddhividhvaṃsakau buddhividhvaṃsakān
Instrumentalbuddhividhvaṃsakena buddhividhvaṃsakābhyām buddhividhvaṃsakaiḥ buddhividhvaṃsakebhiḥ
Dativebuddhividhvaṃsakāya buddhividhvaṃsakābhyām buddhividhvaṃsakebhyaḥ
Ablativebuddhividhvaṃsakāt buddhividhvaṃsakābhyām buddhividhvaṃsakebhyaḥ
Genitivebuddhividhvaṃsakasya buddhividhvaṃsakayoḥ buddhividhvaṃsakānām
Locativebuddhividhvaṃsake buddhividhvaṃsakayoḥ buddhividhvaṃsakeṣu

Compound buddhividhvaṃsaka -

Adverb -buddhividhvaṃsakam -buddhividhvaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria