Declension table of ?buddhiviṣaya

Deva

MasculineSingularDualPlural
Nominativebuddhiviṣayaḥ buddhiviṣayau buddhiviṣayāḥ
Vocativebuddhiviṣaya buddhiviṣayau buddhiviṣayāḥ
Accusativebuddhiviṣayam buddhiviṣayau buddhiviṣayān
Instrumentalbuddhiviṣayeṇa buddhiviṣayābhyām buddhiviṣayaiḥ buddhiviṣayebhiḥ
Dativebuddhiviṣayāya buddhiviṣayābhyām buddhiviṣayebhyaḥ
Ablativebuddhiviṣayāt buddhiviṣayābhyām buddhiviṣayebhyaḥ
Genitivebuddhiviṣayasya buddhiviṣayayoḥ buddhiviṣayāṇām
Locativebuddhiviṣaye buddhiviṣayayoḥ buddhiviṣayeṣu

Compound buddhiviṣaya -

Adverb -buddhiviṣayam -buddhiviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria