Declension table of ?buddhivarjitā

Deva

FeminineSingularDualPlural
Nominativebuddhivarjitā buddhivarjite buddhivarjitāḥ
Vocativebuddhivarjite buddhivarjite buddhivarjitāḥ
Accusativebuddhivarjitām buddhivarjite buddhivarjitāḥ
Instrumentalbuddhivarjitayā buddhivarjitābhyām buddhivarjitābhiḥ
Dativebuddhivarjitāyai buddhivarjitābhyām buddhivarjitābhyaḥ
Ablativebuddhivarjitāyāḥ buddhivarjitābhyām buddhivarjitābhyaḥ
Genitivebuddhivarjitāyāḥ buddhivarjitayoḥ buddhivarjitānām
Locativebuddhivarjitāyām buddhivarjitayoḥ buddhivarjitāsu

Adverb -buddhivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria