Declension table of ?buddhivāda

Deva

MasculineSingularDualPlural
Nominativebuddhivādaḥ buddhivādau buddhivādāḥ
Vocativebuddhivāda buddhivādau buddhivādāḥ
Accusativebuddhivādam buddhivādau buddhivādān
Instrumentalbuddhivādena buddhivādābhyām buddhivādaiḥ buddhivādebhiḥ
Dativebuddhivādāya buddhivādābhyām buddhivādebhyaḥ
Ablativebuddhivādāt buddhivādābhyām buddhivādebhyaḥ
Genitivebuddhivādasya buddhivādayoḥ buddhivādānām
Locativebuddhivāde buddhivādayoḥ buddhivādeṣu

Compound buddhivāda -

Adverb -buddhivādam -buddhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria