Declension table of ?buddhivṛddhikarā

Deva

FeminineSingularDualPlural
Nominativebuddhivṛddhikarā buddhivṛddhikare buddhivṛddhikarāḥ
Vocativebuddhivṛddhikare buddhivṛddhikare buddhivṛddhikarāḥ
Accusativebuddhivṛddhikarām buddhivṛddhikare buddhivṛddhikarāḥ
Instrumentalbuddhivṛddhikarayā buddhivṛddhikarābhyām buddhivṛddhikarābhiḥ
Dativebuddhivṛddhikarāyai buddhivṛddhikarābhyām buddhivṛddhikarābhyaḥ
Ablativebuddhivṛddhikarāyāḥ buddhivṛddhikarābhyām buddhivṛddhikarābhyaḥ
Genitivebuddhivṛddhikarāyāḥ buddhivṛddhikarayoḥ buddhivṛddhikarāṇām
Locativebuddhivṛddhikarāyām buddhivṛddhikarayoḥ buddhivṛddhikarāsu

Adverb -buddhivṛddhikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria