Declension table of ?buddhisthatva

Deva

NeuterSingularDualPlural
Nominativebuddhisthatvam buddhisthatve buddhisthatvāni
Vocativebuddhisthatva buddhisthatve buddhisthatvāni
Accusativebuddhisthatvam buddhisthatve buddhisthatvāni
Instrumentalbuddhisthatvena buddhisthatvābhyām buddhisthatvaiḥ
Dativebuddhisthatvāya buddhisthatvābhyām buddhisthatvebhyaḥ
Ablativebuddhisthatvāt buddhisthatvābhyām buddhisthatvebhyaḥ
Genitivebuddhisthatvasya buddhisthatvayoḥ buddhisthatvānām
Locativebuddhisthatve buddhisthatvayoḥ buddhisthatveṣu

Compound buddhisthatva -

Adverb -buddhisthatvam -buddhisthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria