Declension table of ?buddhipūrva

Deva

NeuterSingularDualPlural
Nominativebuddhipūrvam buddhipūrve buddhipūrvāṇi
Vocativebuddhipūrva buddhipūrve buddhipūrvāṇi
Accusativebuddhipūrvam buddhipūrve buddhipūrvāṇi
Instrumentalbuddhipūrveṇa buddhipūrvābhyām buddhipūrvaiḥ
Dativebuddhipūrvāya buddhipūrvābhyām buddhipūrvebhyaḥ
Ablativebuddhipūrvāt buddhipūrvābhyām buddhipūrvebhyaḥ
Genitivebuddhipūrvasya buddhipūrvayoḥ buddhipūrvāṇām
Locativebuddhipūrve buddhipūrvayoḥ buddhipūrveṣu

Compound buddhipūrva -

Adverb -buddhipūrvam -buddhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria