Declension table of ?buddhipūrva

Deva

MasculineSingularDualPlural
Nominativebuddhipūrvaḥ buddhipūrvau buddhipūrvāḥ
Vocativebuddhipūrva buddhipūrvau buddhipūrvāḥ
Accusativebuddhipūrvam buddhipūrvau buddhipūrvān
Instrumentalbuddhipūrveṇa buddhipūrvābhyām buddhipūrvaiḥ buddhipūrvebhiḥ
Dativebuddhipūrvāya buddhipūrvābhyām buddhipūrvebhyaḥ
Ablativebuddhipūrvāt buddhipūrvābhyām buddhipūrvebhyaḥ
Genitivebuddhipūrvasya buddhipūrvayoḥ buddhipūrvāṇām
Locativebuddhipūrve buddhipūrvayoḥ buddhipūrveṣu

Compound buddhipūrva -

Adverb -buddhipūrvam -buddhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria