Declension table of ?buddhipuramāhātmya

Deva

NeuterSingularDualPlural
Nominativebuddhipuramāhātmyam buddhipuramāhātmye buddhipuramāhātmyāni
Vocativebuddhipuramāhātmya buddhipuramāhātmye buddhipuramāhātmyāni
Accusativebuddhipuramāhātmyam buddhipuramāhātmye buddhipuramāhātmyāni
Instrumentalbuddhipuramāhātmyena buddhipuramāhātmyābhyām buddhipuramāhātmyaiḥ
Dativebuddhipuramāhātmyāya buddhipuramāhātmyābhyām buddhipuramāhātmyebhyaḥ
Ablativebuddhipuramāhātmyāt buddhipuramāhātmyābhyām buddhipuramāhātmyebhyaḥ
Genitivebuddhipuramāhātmyasya buddhipuramāhātmyayoḥ buddhipuramāhātmyānām
Locativebuddhipuramāhātmye buddhipuramāhātmyayoḥ buddhipuramāhātmyeṣu

Compound buddhipuramāhātmya -

Adverb -buddhipuramāhātmyam -buddhipuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria