Declension table of ?buddhipuraḥsarā

Deva

FeminineSingularDualPlural
Nominativebuddhipuraḥsarā buddhipuraḥsare buddhipuraḥsarāḥ
Vocativebuddhipuraḥsare buddhipuraḥsare buddhipuraḥsarāḥ
Accusativebuddhipuraḥsarām buddhipuraḥsare buddhipuraḥsarāḥ
Instrumentalbuddhipuraḥsarayā buddhipuraḥsarābhyām buddhipuraḥsarābhiḥ
Dativebuddhipuraḥsarāyai buddhipuraḥsarābhyām buddhipuraḥsarābhyaḥ
Ablativebuddhipuraḥsarāyāḥ buddhipuraḥsarābhyām buddhipuraḥsarābhyaḥ
Genitivebuddhipuraḥsarāyāḥ buddhipuraḥsarayoḥ buddhipuraḥsarāṇām
Locativebuddhipuraḥsarāyām buddhipuraḥsarayoḥ buddhipuraḥsarāsu

Adverb -buddhipuraḥsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria