Declension table of ?buddhipradīpa

Deva

MasculineSingularDualPlural
Nominativebuddhipradīpaḥ buddhipradīpau buddhipradīpāḥ
Vocativebuddhipradīpa buddhipradīpau buddhipradīpāḥ
Accusativebuddhipradīpam buddhipradīpau buddhipradīpān
Instrumentalbuddhipradīpena buddhipradīpābhyām buddhipradīpaiḥ buddhipradīpebhiḥ
Dativebuddhipradīpāya buddhipradīpābhyām buddhipradīpebhyaḥ
Ablativebuddhipradīpāt buddhipradīpābhyām buddhipradīpebhyaḥ
Genitivebuddhipradīpasya buddhipradīpayoḥ buddhipradīpānām
Locativebuddhipradīpe buddhipradīpayoḥ buddhipradīpeṣu

Compound buddhipradīpa -

Adverb -buddhipradīpam -buddhipradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria