Declension table of ?buddhiprāgalbhī

Deva

FeminineSingularDualPlural
Nominativebuddhiprāgalbhī buddhiprāgalbhyau buddhiprāgalbhyaḥ
Vocativebuddhiprāgalbhi buddhiprāgalbhyau buddhiprāgalbhyaḥ
Accusativebuddhiprāgalbhīm buddhiprāgalbhyau buddhiprāgalbhīḥ
Instrumentalbuddhiprāgalbhyā buddhiprāgalbhībhyām buddhiprāgalbhībhiḥ
Dativebuddhiprāgalbhyai buddhiprāgalbhībhyām buddhiprāgalbhībhyaḥ
Ablativebuddhiprāgalbhyāḥ buddhiprāgalbhībhyām buddhiprāgalbhībhyaḥ
Genitivebuddhiprāgalbhyāḥ buddhiprāgalbhyoḥ buddhiprāgalbhīnām
Locativebuddhiprāgalbhyām buddhiprāgalbhyoḥ buddhiprāgalbhīṣu

Compound buddhiprāgalbhi - buddhiprāgalbhī -

Adverb -buddhiprāgalbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria