Declension table of ?buddhimatā

Deva

FeminineSingularDualPlural
Nominativebuddhimatā buddhimate buddhimatāḥ
Vocativebuddhimate buddhimate buddhimatāḥ
Accusativebuddhimatām buddhimate buddhimatāḥ
Instrumentalbuddhimatayā buddhimatābhyām buddhimatābhiḥ
Dativebuddhimatāyai buddhimatābhyām buddhimatābhyaḥ
Ablativebuddhimatāyāḥ buddhimatābhyām buddhimatābhyaḥ
Genitivebuddhimatāyāḥ buddhimatayoḥ buddhimatānām
Locativebuddhimatāyām buddhimatayoḥ buddhimatāsu

Adverb -buddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria