Declension table of ?buddhilāghava

Deva

NeuterSingularDualPlural
Nominativebuddhilāghavam buddhilāghave buddhilāghavāni
Vocativebuddhilāghava buddhilāghave buddhilāghavāni
Accusativebuddhilāghavam buddhilāghave buddhilāghavāni
Instrumentalbuddhilāghavena buddhilāghavābhyām buddhilāghavaiḥ
Dativebuddhilāghavāya buddhilāghavābhyām buddhilāghavebhyaḥ
Ablativebuddhilāghavāt buddhilāghavābhyām buddhilāghavebhyaḥ
Genitivebuddhilāghavasya buddhilāghavayoḥ buddhilāghavānām
Locativebuddhilāghave buddhilāghavayoḥ buddhilāghaveṣu

Compound buddhilāghava -

Adverb -buddhilāghavam -buddhilāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria