Declension table of ?buddhikṛta

Deva

NeuterSingularDualPlural
Nominativebuddhikṛtam buddhikṛte buddhikṛtāni
Vocativebuddhikṛta buddhikṛte buddhikṛtāni
Accusativebuddhikṛtam buddhikṛte buddhikṛtāni
Instrumentalbuddhikṛtena buddhikṛtābhyām buddhikṛtaiḥ
Dativebuddhikṛtāya buddhikṛtābhyām buddhikṛtebhyaḥ
Ablativebuddhikṛtāt buddhikṛtābhyām buddhikṛtebhyaḥ
Genitivebuddhikṛtasya buddhikṛtayoḥ buddhikṛtānām
Locativebuddhikṛte buddhikṛtayoḥ buddhikṛteṣu

Compound buddhikṛta -

Adverb -buddhikṛtam -buddhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria