Declension table of ?buddhikṛta

Deva

MasculineSingularDualPlural
Nominativebuddhikṛtaḥ buddhikṛtau buddhikṛtāḥ
Vocativebuddhikṛta buddhikṛtau buddhikṛtāḥ
Accusativebuddhikṛtam buddhikṛtau buddhikṛtān
Instrumentalbuddhikṛtena buddhikṛtābhyām buddhikṛtaiḥ buddhikṛtebhiḥ
Dativebuddhikṛtāya buddhikṛtābhyām buddhikṛtebhyaḥ
Ablativebuddhikṛtāt buddhikṛtābhyām buddhikṛtebhyaḥ
Genitivebuddhikṛtasya buddhikṛtayoḥ buddhikṛtānām
Locativebuddhikṛte buddhikṛtayoḥ buddhikṛteṣu

Compound buddhikṛta -

Adverb -buddhikṛtam -buddhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria