Declension table of ?buddhikṛt

Deva

NeuterSingularDualPlural
Nominativebuddhikṛt buddhikṛtī buddhikṛnti
Vocativebuddhikṛt buddhikṛtī buddhikṛnti
Accusativebuddhikṛt buddhikṛtī buddhikṛnti
Instrumentalbuddhikṛtā buddhikṛdbhyām buddhikṛdbhiḥ
Dativebuddhikṛte buddhikṛdbhyām buddhikṛdbhyaḥ
Ablativebuddhikṛtaḥ buddhikṛdbhyām buddhikṛdbhyaḥ
Genitivebuddhikṛtaḥ buddhikṛtoḥ buddhikṛtām
Locativebuddhikṛti buddhikṛtoḥ buddhikṛtsu

Compound buddhikṛt -

Adverb -buddhikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria