Declension table of ?buddhikṛt

Deva

MasculineSingularDualPlural
Nominativebuddhikṛt buddhikṛtau buddhikṛtaḥ
Vocativebuddhikṛt buddhikṛtau buddhikṛtaḥ
Accusativebuddhikṛtam buddhikṛtau buddhikṛtaḥ
Instrumentalbuddhikṛtā buddhikṛdbhyām buddhikṛdbhiḥ
Dativebuddhikṛte buddhikṛdbhyām buddhikṛdbhyaḥ
Ablativebuddhikṛtaḥ buddhikṛdbhyām buddhikṛdbhyaḥ
Genitivebuddhikṛtaḥ buddhikṛtoḥ buddhikṛtām
Locativebuddhikṛti buddhikṛtoḥ buddhikṛtsu

Compound buddhikṛt -

Adverb -buddhikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria