Declension table of ?buddhijīvin

Deva

MasculineSingularDualPlural
Nominativebuddhijīvī buddhijīvinau buddhijīvinaḥ
Vocativebuddhijīvin buddhijīvinau buddhijīvinaḥ
Accusativebuddhijīvinam buddhijīvinau buddhijīvinaḥ
Instrumentalbuddhijīvinā buddhijīvibhyām buddhijīvibhiḥ
Dativebuddhijīvine buddhijīvibhyām buddhijīvibhyaḥ
Ablativebuddhijīvinaḥ buddhijīvibhyām buddhijīvibhyaḥ
Genitivebuddhijīvinaḥ buddhijīvinoḥ buddhijīvinām
Locativebuddhijīvini buddhijīvinoḥ buddhijīviṣu

Compound buddhijīvi -

Adverb -buddhijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria