Declension table of ?buddhihīnatva

Deva

NeuterSingularDualPlural
Nominativebuddhihīnatvam buddhihīnatve buddhihīnatvāni
Vocativebuddhihīnatva buddhihīnatve buddhihīnatvāni
Accusativebuddhihīnatvam buddhihīnatve buddhihīnatvāni
Instrumentalbuddhihīnatvena buddhihīnatvābhyām buddhihīnatvaiḥ
Dativebuddhihīnatvāya buddhihīnatvābhyām buddhihīnatvebhyaḥ
Ablativebuddhihīnatvāt buddhihīnatvābhyām buddhihīnatvebhyaḥ
Genitivebuddhihīnatvasya buddhihīnatvayoḥ buddhihīnatvānām
Locativebuddhihīnatve buddhihīnatvayoḥ buddhihīnatveṣu

Compound buddhihīnatva -

Adverb -buddhihīnatvam -buddhihīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria