Declension table of ?buddhihīna

Deva

NeuterSingularDualPlural
Nominativebuddhihīnam buddhihīne buddhihīnāni
Vocativebuddhihīna buddhihīne buddhihīnāni
Accusativebuddhihīnam buddhihīne buddhihīnāni
Instrumentalbuddhihīnena buddhihīnābhyām buddhihīnaiḥ
Dativebuddhihīnāya buddhihīnābhyām buddhihīnebhyaḥ
Ablativebuddhihīnāt buddhihīnābhyām buddhihīnebhyaḥ
Genitivebuddhihīnasya buddhihīnayoḥ buddhihīnānām
Locativebuddhihīne buddhihīnayoḥ buddhihīneṣu

Compound buddhihīna -

Adverb -buddhihīnam -buddhihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria