Declension table of ?buddhihīna

Deva

MasculineSingularDualPlural
Nominativebuddhihīnaḥ buddhihīnau buddhihīnāḥ
Vocativebuddhihīna buddhihīnau buddhihīnāḥ
Accusativebuddhihīnam buddhihīnau buddhihīnān
Instrumentalbuddhihīnena buddhihīnābhyām buddhihīnaiḥ buddhihīnebhiḥ
Dativebuddhihīnāya buddhihīnābhyām buddhihīnebhyaḥ
Ablativebuddhihīnāt buddhihīnābhyām buddhihīnebhyaḥ
Genitivebuddhihīnasya buddhihīnayoḥ buddhihīnānām
Locativebuddhihīne buddhihīnayoḥ buddhihīneṣu

Compound buddhihīna -

Adverb -buddhihīnam -buddhihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria