Declension table of ?buddhigrāhyā

Deva

FeminineSingularDualPlural
Nominativebuddhigrāhyā buddhigrāhye buddhigrāhyāḥ
Vocativebuddhigrāhye buddhigrāhye buddhigrāhyāḥ
Accusativebuddhigrāhyām buddhigrāhye buddhigrāhyāḥ
Instrumentalbuddhigrāhyayā buddhigrāhyābhyām buddhigrāhyābhiḥ
Dativebuddhigrāhyāyai buddhigrāhyābhyām buddhigrāhyābhyaḥ
Ablativebuddhigrāhyāyāḥ buddhigrāhyābhyām buddhigrāhyābhyaḥ
Genitivebuddhigrāhyāyāḥ buddhigrāhyayoḥ buddhigrāhyāṇām
Locativebuddhigrāhyāyām buddhigrāhyayoḥ buddhigrāhyāsu

Adverb -buddhigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria