Declension table of ?buddhigamya

Deva

MasculineSingularDualPlural
Nominativebuddhigamyaḥ buddhigamyau buddhigamyāḥ
Vocativebuddhigamya buddhigamyau buddhigamyāḥ
Accusativebuddhigamyam buddhigamyau buddhigamyān
Instrumentalbuddhigamyena buddhigamyābhyām buddhigamyaiḥ buddhigamyebhiḥ
Dativebuddhigamyāya buddhigamyābhyām buddhigamyebhyaḥ
Ablativebuddhigamyāt buddhigamyābhyām buddhigamyebhyaḥ
Genitivebuddhigamyasya buddhigamyayoḥ buddhigamyānām
Locativebuddhigamye buddhigamyayoḥ buddhigamyeṣu

Compound buddhigamya -

Adverb -buddhigamyam -buddhigamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria