Declension table of ?buddhidyūta

Deva

NeuterSingularDualPlural
Nominativebuddhidyūtam buddhidyūte buddhidyūtāni
Vocativebuddhidyūta buddhidyūte buddhidyūtāni
Accusativebuddhidyūtam buddhidyūte buddhidyūtāni
Instrumentalbuddhidyūtena buddhidyūtābhyām buddhidyūtaiḥ
Dativebuddhidyūtāya buddhidyūtābhyām buddhidyūtebhyaḥ
Ablativebuddhidyūtāt buddhidyūtābhyām buddhidyūtebhyaḥ
Genitivebuddhidyūtasya buddhidyūtayoḥ buddhidyūtānām
Locativebuddhidyūte buddhidyūtayoḥ buddhidyūteṣu

Compound buddhidyūta -

Adverb -buddhidyūtam -buddhidyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria