Declension table of ?buddhicchāyā

Deva

FeminineSingularDualPlural
Nominativebuddhicchāyā buddhicchāye buddhicchāyāḥ
Vocativebuddhicchāye buddhicchāye buddhicchāyāḥ
Accusativebuddhicchāyām buddhicchāye buddhicchāyāḥ
Instrumentalbuddhicchāyayā buddhicchāyābhyām buddhicchāyābhiḥ
Dativebuddhicchāyāyai buddhicchāyābhyām buddhicchāyābhyaḥ
Ablativebuddhicchāyāyāḥ buddhicchāyābhyām buddhicchāyābhyaḥ
Genitivebuddhicchāyāyāḥ buddhicchāyayoḥ buddhicchāyānām
Locativebuddhicchāyāyām buddhicchāyayoḥ buddhicchāyāsu

Adverb -buddhicchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria