Declension table of ?buddhaviṣayāvatāra

Deva

MasculineSingularDualPlural
Nominativebuddhaviṣayāvatāraḥ buddhaviṣayāvatārau buddhaviṣayāvatārāḥ
Vocativebuddhaviṣayāvatāra buddhaviṣayāvatārau buddhaviṣayāvatārāḥ
Accusativebuddhaviṣayāvatāram buddhaviṣayāvatārau buddhaviṣayāvatārān
Instrumentalbuddhaviṣayāvatāreṇa buddhaviṣayāvatārābhyām buddhaviṣayāvatāraiḥ buddhaviṣayāvatārebhiḥ
Dativebuddhaviṣayāvatārāya buddhaviṣayāvatārābhyām buddhaviṣayāvatārebhyaḥ
Ablativebuddhaviṣayāvatārāt buddhaviṣayāvatārābhyām buddhaviṣayāvatārebhyaḥ
Genitivebuddhaviṣayāvatārasya buddhaviṣayāvatārayoḥ buddhaviṣayāvatārāṇām
Locativebuddhaviṣayāvatāre buddhaviṣayāvatārayoḥ buddhaviṣayāvatāreṣu

Compound buddhaviṣayāvatāra -

Adverb -buddhaviṣayāvatāram -buddhaviṣayāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria