Declension table of ?buddhaviṣaya

Deva

MasculineSingularDualPlural
Nominativebuddhaviṣayaḥ buddhaviṣayau buddhaviṣayāḥ
Vocativebuddhaviṣaya buddhaviṣayau buddhaviṣayāḥ
Accusativebuddhaviṣayam buddhaviṣayau buddhaviṣayān
Instrumentalbuddhaviṣayeṇa buddhaviṣayābhyām buddhaviṣayaiḥ buddhaviṣayebhiḥ
Dativebuddhaviṣayāya buddhaviṣayābhyām buddhaviṣayebhyaḥ
Ablativebuddhaviṣayāt buddhaviṣayābhyām buddhaviṣayebhyaḥ
Genitivebuddhaviṣayasya buddhaviṣayayoḥ buddhaviṣayāṇām
Locativebuddhaviṣaye buddhaviṣayayoḥ buddhaviṣayeṣu

Compound buddhaviṣaya -

Adverb -buddhaviṣayam -buddhaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria