Declension table of ?buddhavat

Deva

NeuterSingularDualPlural
Nominativebuddhavat buddhavantī buddhavatī buddhavanti
Vocativebuddhavat buddhavantī buddhavatī buddhavanti
Accusativebuddhavat buddhavantī buddhavatī buddhavanti
Instrumentalbuddhavatā buddhavadbhyām buddhavadbhiḥ
Dativebuddhavate buddhavadbhyām buddhavadbhyaḥ
Ablativebuddhavataḥ buddhavadbhyām buddhavadbhyaḥ
Genitivebuddhavataḥ buddhavatoḥ buddhavatām
Locativebuddhavati buddhavatoḥ buddhavatsu

Adverb -buddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria