Declension table of ?buddhavapurdhāriṇī

Deva

FeminineSingularDualPlural
Nominativebuddhavapurdhāriṇī buddhavapurdhāriṇyau buddhavapurdhāriṇyaḥ
Vocativebuddhavapurdhāriṇi buddhavapurdhāriṇyau buddhavapurdhāriṇyaḥ
Accusativebuddhavapurdhāriṇīm buddhavapurdhāriṇyau buddhavapurdhāriṇīḥ
Instrumentalbuddhavapurdhāriṇyā buddhavapurdhāriṇībhyām buddhavapurdhāriṇībhiḥ
Dativebuddhavapurdhāriṇyai buddhavapurdhāriṇībhyām buddhavapurdhāriṇībhyaḥ
Ablativebuddhavapurdhāriṇyāḥ buddhavapurdhāriṇībhyām buddhavapurdhāriṇībhyaḥ
Genitivebuddhavapurdhāriṇyāḥ buddhavapurdhāriṇyoḥ buddhavapurdhāriṇīnām
Locativebuddhavapurdhāriṇyām buddhavapurdhāriṇyoḥ buddhavapurdhāriṇīṣu

Compound buddhavapurdhāriṇi - buddhavapurdhāriṇī -

Adverb -buddhavapurdhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria