Declension table of ?buddhatva

Deva

NeuterSingularDualPlural
Nominativebuddhatvam buddhatve buddhatvāni
Vocativebuddhatva buddhatve buddhatvāni
Accusativebuddhatvam buddhatve buddhatvāni
Instrumentalbuddhatvena buddhatvābhyām buddhatvaiḥ
Dativebuddhatvāya buddhatvābhyām buddhatvebhyaḥ
Ablativebuddhatvāt buddhatvābhyām buddhatvebhyaḥ
Genitivebuddhatvasya buddhatvayoḥ buddhatvānām
Locativebuddhatve buddhatvayoḥ buddhatveṣu

Compound buddhatva -

Adverb -buddhatvam -buddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria