Declension table of ?buddhasaṅgīti

Deva

FeminineSingularDualPlural
Nominativebuddhasaṅgītiḥ buddhasaṅgītī buddhasaṅgītayaḥ
Vocativebuddhasaṅgīte buddhasaṅgītī buddhasaṅgītayaḥ
Accusativebuddhasaṅgītim buddhasaṅgītī buddhasaṅgītīḥ
Instrumentalbuddhasaṅgītyā buddhasaṅgītibhyām buddhasaṅgītibhiḥ
Dativebuddhasaṅgītyai buddhasaṅgītaye buddhasaṅgītibhyām buddhasaṅgītibhyaḥ
Ablativebuddhasaṅgītyāḥ buddhasaṅgīteḥ buddhasaṅgītibhyām buddhasaṅgītibhyaḥ
Genitivebuddhasaṅgītyāḥ buddhasaṅgīteḥ buddhasaṅgītyoḥ buddhasaṅgītīnām
Locativebuddhasaṅgītyām buddhasaṅgītau buddhasaṅgītyoḥ buddhasaṅgītiṣu

Compound buddhasaṅgīti -

Adverb -buddhasaṅgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria