Declension table of ?buddharakṣitā

Deva

FeminineSingularDualPlural
Nominativebuddharakṣitā buddharakṣite buddharakṣitāḥ
Vocativebuddharakṣite buddharakṣite buddharakṣitāḥ
Accusativebuddharakṣitām buddharakṣite buddharakṣitāḥ
Instrumentalbuddharakṣitayā buddharakṣitābhyām buddharakṣitābhiḥ
Dativebuddharakṣitāyai buddharakṣitābhyām buddharakṣitābhyaḥ
Ablativebuddharakṣitāyāḥ buddharakṣitābhyām buddharakṣitābhyaḥ
Genitivebuddharakṣitāyāḥ buddharakṣitayoḥ buddharakṣitānām
Locativebuddharakṣitāyām buddharakṣitayoḥ buddharakṣitāsu

Adverb -buddharakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria