Declension table of ?buddhapiṇḍī

Deva

FeminineSingularDualPlural
Nominativebuddhapiṇḍī buddhapiṇḍyau buddhapiṇḍyaḥ
Vocativebuddhapiṇḍi buddhapiṇḍyau buddhapiṇḍyaḥ
Accusativebuddhapiṇḍīm buddhapiṇḍyau buddhapiṇḍīḥ
Instrumentalbuddhapiṇḍyā buddhapiṇḍībhyām buddhapiṇḍībhiḥ
Dativebuddhapiṇḍyai buddhapiṇḍībhyām buddhapiṇḍībhyaḥ
Ablativebuddhapiṇḍyāḥ buddhapiṇḍībhyām buddhapiṇḍībhyaḥ
Genitivebuddhapiṇḍyāḥ buddhapiṇḍyoḥ buddhapiṇḍīnām
Locativebuddhapiṇḍyām buddhapiṇḍyoḥ buddhapiṇḍīṣu

Compound buddhapiṇḍi - buddhapiṇḍī -

Adverb -buddhapiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria