Declension table of ?buddhapālita

Deva

MasculineSingularDualPlural
Nominativebuddhapālitaḥ buddhapālitau buddhapālitāḥ
Vocativebuddhapālita buddhapālitau buddhapālitāḥ
Accusativebuddhapālitam buddhapālitau buddhapālitān
Instrumentalbuddhapālitena buddhapālitābhyām buddhapālitaiḥ buddhapālitebhiḥ
Dativebuddhapālitāya buddhapālitābhyām buddhapālitebhyaḥ
Ablativebuddhapālitāt buddhapālitābhyām buddhapālitebhyaḥ
Genitivebuddhapālitasya buddhapālitayoḥ buddhapālitānām
Locativebuddhapālite buddhapālitayoḥ buddhapāliteṣu

Compound buddhapālita -

Adverb -buddhapālitam -buddhapālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria