Declension table of ?buddhanirmāṇa

Deva

MasculineSingularDualPlural
Nominativebuddhanirmāṇaḥ buddhanirmāṇau buddhanirmāṇāḥ
Vocativebuddhanirmāṇa buddhanirmāṇau buddhanirmāṇāḥ
Accusativebuddhanirmāṇam buddhanirmāṇau buddhanirmāṇān
Instrumentalbuddhanirmāṇena buddhanirmāṇābhyām buddhanirmāṇaiḥ buddhanirmāṇebhiḥ
Dativebuddhanirmāṇāya buddhanirmāṇābhyām buddhanirmāṇebhyaḥ
Ablativebuddhanirmāṇāt buddhanirmāṇābhyām buddhanirmāṇebhyaḥ
Genitivebuddhanirmāṇasya buddhanirmāṇayoḥ buddhanirmāṇānām
Locativebuddhanirmāṇe buddhanirmāṇayoḥ buddhanirmāṇeṣu

Compound buddhanirmāṇa -

Adverb -buddhanirmāṇam -buddhanirmāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria