Declension table of ?buddhakāyavarṇapariniṣpattyabhinirhārā

Deva

FeminineSingularDualPlural
Nominativebuddhakāyavarṇapariniṣpattyabhinirhārā buddhakāyavarṇapariniṣpattyabhinirhāre buddhakāyavarṇapariniṣpattyabhinirhārāḥ
Vocativebuddhakāyavarṇapariniṣpattyabhinirhāre buddhakāyavarṇapariniṣpattyabhinirhāre buddhakāyavarṇapariniṣpattyabhinirhārāḥ
Accusativebuddhakāyavarṇapariniṣpattyabhinirhārām buddhakāyavarṇapariniṣpattyabhinirhāre buddhakāyavarṇapariniṣpattyabhinirhārāḥ
Instrumentalbuddhakāyavarṇapariniṣpattyabhinirhārayā buddhakāyavarṇapariniṣpattyabhinirhārābhyām buddhakāyavarṇapariniṣpattyabhinirhārābhiḥ
Dativebuddhakāyavarṇapariniṣpattyabhinirhārāyai buddhakāyavarṇapariniṣpattyabhinirhārābhyām buddhakāyavarṇapariniṣpattyabhinirhārābhyaḥ
Ablativebuddhakāyavarṇapariniṣpattyabhinirhārāyāḥ buddhakāyavarṇapariniṣpattyabhinirhārābhyām buddhakāyavarṇapariniṣpattyabhinirhārābhyaḥ
Genitivebuddhakāyavarṇapariniṣpattyabhinirhārāyāḥ buddhakāyavarṇapariniṣpattyabhinirhārayoḥ buddhakāyavarṇapariniṣpattyabhinirhārāṇām
Locativebuddhakāyavarṇapariniṣpattyabhinirhārāyām buddhakāyavarṇapariniṣpattyabhinirhārayoḥ buddhakāyavarṇapariniṣpattyabhinirhārāsu

Adverb -buddhakāyavarṇapariniṣpattyabhinirhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria