Declension table of ?buddhakṣetravaralocana

Deva

NeuterSingularDualPlural
Nominativebuddhakṣetravaralocanam buddhakṣetravaralocane buddhakṣetravaralocanāni
Vocativebuddhakṣetravaralocana buddhakṣetravaralocane buddhakṣetravaralocanāni
Accusativebuddhakṣetravaralocanam buddhakṣetravaralocane buddhakṣetravaralocanāni
Instrumentalbuddhakṣetravaralocanena buddhakṣetravaralocanābhyām buddhakṣetravaralocanaiḥ
Dativebuddhakṣetravaralocanāya buddhakṣetravaralocanābhyām buddhakṣetravaralocanebhyaḥ
Ablativebuddhakṣetravaralocanāt buddhakṣetravaralocanābhyām buddhakṣetravaralocanebhyaḥ
Genitivebuddhakṣetravaralocanasya buddhakṣetravaralocanayoḥ buddhakṣetravaralocanānām
Locativebuddhakṣetravaralocane buddhakṣetravaralocanayoḥ buddhakṣetravaralocaneṣu

Compound buddhakṣetravaralocana -

Adverb -buddhakṣetravaralocanam -buddhakṣetravaralocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria