Declension table of ?buddhajñānaśrī

Deva

MasculineSingularDualPlural
Nominativebuddhajñānaśrīḥ buddhajñānaśriyau buddhajñānaśriyaḥ
Vocativebuddhajñānaśrīḥ buddhajñānaśriyau buddhajñānaśriyaḥ
Accusativebuddhajñānaśriyam buddhajñānaśriyau buddhajñānaśriyaḥ
Instrumentalbuddhajñānaśriyā buddhajñānaśrībhyām buddhajñānaśrībhiḥ
Dativebuddhajñānaśriye buddhajñānaśrībhyām buddhajñānaśrībhyaḥ
Ablativebuddhajñānaśriyaḥ buddhajñānaśrībhyām buddhajñānaśrībhyaḥ
Genitivebuddhajñānaśriyaḥ buddhajñānaśriyoḥ buddhajñānaśriyām
Locativebuddhajñānaśriyi buddhajñānaśriyoḥ buddhajñānaśrīṣu

Compound buddhajñānaśrī -

Adverb -buddhajñānaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria