Declension table of ?buddhadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativebuddhadvādaśīvratam buddhadvādaśīvrate buddhadvādaśīvratāni
Vocativebuddhadvādaśīvrata buddhadvādaśīvrate buddhadvādaśīvratāni
Accusativebuddhadvādaśīvratam buddhadvādaśīvrate buddhadvādaśīvratāni
Instrumentalbuddhadvādaśīvratena buddhadvādaśīvratābhyām buddhadvādaśīvrataiḥ
Dativebuddhadvādaśīvratāya buddhadvādaśīvratābhyām buddhadvādaśīvratebhyaḥ
Ablativebuddhadvādaśīvratāt buddhadvādaśīvratābhyām buddhadvādaśīvratebhyaḥ
Genitivebuddhadvādaśīvratasya buddhadvādaśīvratayoḥ buddhadvādaśīvratānām
Locativebuddhadvādaśīvrate buddhadvādaśīvratayoḥ buddhadvādaśīvrateṣu

Compound buddhadvādaśīvrata -

Adverb -buddhadvādaśīvratam -buddhadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria