Declension table of ?buddhadharmasaṅgha

Deva

MasculineSingularDualPlural
Nominativebuddhadharmasaṅghaḥ buddhadharmasaṅghau buddhadharmasaṅghāḥ
Vocativebuddhadharmasaṅgha buddhadharmasaṅghau buddhadharmasaṅghāḥ
Accusativebuddhadharmasaṅgham buddhadharmasaṅghau buddhadharmasaṅghān
Instrumentalbuddhadharmasaṅghena buddhadharmasaṅghābhyām buddhadharmasaṅghaiḥ buddhadharmasaṅghebhiḥ
Dativebuddhadharmasaṅghāya buddhadharmasaṅghābhyām buddhadharmasaṅghebhyaḥ
Ablativebuddhadharmasaṅghāt buddhadharmasaṅghābhyām buddhadharmasaṅghebhyaḥ
Genitivebuddhadharmasaṅghasya buddhadharmasaṅghayoḥ buddhadharmasaṅghānām
Locativebuddhadharmasaṅghe buddhadharmasaṅghayoḥ buddhadharmasaṅgheṣu

Compound buddhadharmasaṅgha -

Adverb -buddhadharmasaṅgham -buddhadharmasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria