Declension table of ?buddhacarya

Deva

NeuterSingularDualPlural
Nominativebuddhacaryam buddhacarye buddhacaryāṇi
Vocativebuddhacarya buddhacarye buddhacaryāṇi
Accusativebuddhacaryam buddhacarye buddhacaryāṇi
Instrumentalbuddhacaryeṇa buddhacaryābhyām buddhacaryaiḥ
Dativebuddhacaryāya buddhacaryābhyām buddhacaryebhyaḥ
Ablativebuddhacaryāt buddhacaryābhyām buddhacaryebhyaḥ
Genitivebuddhacaryasya buddhacaryayoḥ buddhacaryāṇām
Locativebuddhacarye buddhacaryayoḥ buddhacaryeṣu

Compound buddhacarya -

Adverb -buddhacaryam -buddhacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria