Declension table of ?buddhabhūmi

Deva

MasculineSingularDualPlural
Nominativebuddhabhūmiḥ buddhabhūmī buddhabhūmayaḥ
Vocativebuddhabhūme buddhabhūmī buddhabhūmayaḥ
Accusativebuddhabhūmim buddhabhūmī buddhabhūmīn
Instrumentalbuddhabhūminā buddhabhūmibhyām buddhabhūmibhiḥ
Dativebuddhabhūmaye buddhabhūmibhyām buddhabhūmibhyaḥ
Ablativebuddhabhūmeḥ buddhabhūmibhyām buddhabhūmibhyaḥ
Genitivebuddhabhūmeḥ buddhabhūmyoḥ buddhabhūmīnām
Locativebuddhabhūmau buddhabhūmyoḥ buddhabhūmiṣu

Compound buddhabhūmi -

Adverb -buddhabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria