Declension table of ?buddhāvataṃsaka

Deva

MasculineSingularDualPlural
Nominativebuddhāvataṃsakaḥ buddhāvataṃsakau buddhāvataṃsakāḥ
Vocativebuddhāvataṃsaka buddhāvataṃsakau buddhāvataṃsakāḥ
Accusativebuddhāvataṃsakam buddhāvataṃsakau buddhāvataṃsakān
Instrumentalbuddhāvataṃsakena buddhāvataṃsakābhyām buddhāvataṃsakaiḥ buddhāvataṃsakebhiḥ
Dativebuddhāvataṃsakāya buddhāvataṃsakābhyām buddhāvataṃsakebhyaḥ
Ablativebuddhāvataṃsakāt buddhāvataṃsakābhyām buddhāvataṃsakebhyaḥ
Genitivebuddhāvataṃsakasya buddhāvataṃsakayoḥ buddhāvataṃsakānām
Locativebuddhāvataṃsake buddhāvataṃsakayoḥ buddhāvataṃsakeṣu

Compound buddhāvataṃsaka -

Adverb -buddhāvataṃsakam -buddhāvataṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria