Declension table of ?buddhānusmṛti

Deva

FeminineSingularDualPlural
Nominativebuddhānusmṛtiḥ buddhānusmṛtī buddhānusmṛtayaḥ
Vocativebuddhānusmṛte buddhānusmṛtī buddhānusmṛtayaḥ
Accusativebuddhānusmṛtim buddhānusmṛtī buddhānusmṛtīḥ
Instrumentalbuddhānusmṛtyā buddhānusmṛtibhyām buddhānusmṛtibhiḥ
Dativebuddhānusmṛtyai buddhānusmṛtaye buddhānusmṛtibhyām buddhānusmṛtibhyaḥ
Ablativebuddhānusmṛtyāḥ buddhānusmṛteḥ buddhānusmṛtibhyām buddhānusmṛtibhyaḥ
Genitivebuddhānusmṛtyāḥ buddhānusmṛteḥ buddhānusmṛtyoḥ buddhānusmṛtīnām
Locativebuddhānusmṛtyām buddhānusmṛtau buddhānusmṛtyoḥ buddhānusmṛtiṣu

Compound buddhānusmṛti -

Adverb -buddhānusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria