Declension table of ?buddhānta

Deva

MasculineSingularDualPlural
Nominativebuddhāntaḥ buddhāntau buddhāntāḥ
Vocativebuddhānta buddhāntau buddhāntāḥ
Accusativebuddhāntam buddhāntau buddhāntān
Instrumentalbuddhāntena buddhāntābhyām buddhāntaiḥ buddhāntebhiḥ
Dativebuddhāntāya buddhāntābhyām buddhāntebhyaḥ
Ablativebuddhāntāt buddhāntābhyām buddhāntebhyaḥ
Genitivebuddhāntasya buddhāntayoḥ buddhāntānām
Locativebuddhānte buddhāntayoḥ buddhānteṣu

Compound buddhānta -

Adverb -buddhāntam -buddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria