Declension table of ?buddhāgama

Deva

MasculineSingularDualPlural
Nominativebuddhāgamaḥ buddhāgamau buddhāgamāḥ
Vocativebuddhāgama buddhāgamau buddhāgamāḥ
Accusativebuddhāgamam buddhāgamau buddhāgamān
Instrumentalbuddhāgamena buddhāgamābhyām buddhāgamaiḥ buddhāgamebhiḥ
Dativebuddhāgamāya buddhāgamābhyām buddhāgamebhyaḥ
Ablativebuddhāgamāt buddhāgamābhyām buddhāgamebhyaḥ
Genitivebuddhāgamasya buddhāgamayoḥ buddhāgamānām
Locativebuddhāgame buddhāgamayoḥ buddhāgameṣu

Compound buddhāgama -

Adverb -buddhāgamam -buddhāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria