Declension table of ?budbudayāśu

Deva

NeuterSingularDualPlural
Nominativebudbudayāśu budbudayāśunī budbudayāśūni
Vocativebudbudayāśu budbudayāśunī budbudayāśūni
Accusativebudbudayāśu budbudayāśunī budbudayāśūni
Instrumentalbudbudayāśunā budbudayāśubhyām budbudayāśubhiḥ
Dativebudbudayāśune budbudayāśubhyām budbudayāśubhyaḥ
Ablativebudbudayāśunaḥ budbudayāśubhyām budbudayāśubhyaḥ
Genitivebudbudayāśunaḥ budbudayāśunoḥ budbudayāśūnām
Locativebudbudayāśuni budbudayāśunoḥ budbudayāśuṣu

Compound budbudayāśu -

Adverb -budbudayāśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria